एषा गंगा नदी अस्ति। गंगायाः जलम् शीतलम् भवति। गंगाया:
जलेन जनाः स्व-बहूनि कार्याणि कुर्वन्ति यथा एतेन ते भोजन
पचन्ति, वस्त्राणि क्षालयन्ति स्नानं च कुर्वन्ति। स्वपशूनां पानाय
स्नानाय च तस्याः जलस्य उपयोगं कुर्वन्ति। कारखानां
अपशिष्टम् पदार्थं दूषितम् जलम् अपि अत्रैव क्षिपन्ति। एतेन
गंगाया: जलं प्रदूषितम् भवति। एतत् प्रदूषणं नियन्त्रितं कर्तव्यम्।


Convert Sanskrit into hindi​

Respuesta :

hello I can help you but please translate the language cannot understand it

Explanation:

can you speak English .

एषा गंगा नदी अस्ति। गंगायाः जलम् शीतलम् भवति। गंगाया:

जलेन जनाः स्व-बहूनि कार्याणि कुर्वन्ति यथा एतेन ते भोजन

पचन्ति, वस्त्राणि क्षालयन्ति स्नानं च कुर्वन्ति। स्वपशूनां पानाय

स्नानाय च तस्याः जलस्य उपयोगं कुर्वन्ति। कारखानां

अपशिष्टम् पदार्थं दूषितम् जलम् अपि अत्रैव क्षिपन्ति। एतेन

गंगाया: जलं प्रदूषितम् भवति। एतत् प्रदूषणं नियन्त्रितं कर्तव्यम्।

Convert Sanskrit into hindi​

Explanation: took hindi

ACCESS MORE
ACCESS MORE
ACCESS MORE
ACCESS MORE